Sri GItArthas~NgrahaH

तनियन्

yatpadAmbhoruhadyAnavidhvastAsheShakalmaSaH .
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ..


स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः .
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः .. (1)

ज्ञानकर्मात्मिके निष्टे योगलक्ष्ये सुसंस्कृते .
आत्मानुभूतिसिद्धयर्थे पूर्वषट्केन चोदिते .. (2)

मध्यमे भगवत्तत्वयाथात्म्यावाप्तिसिद्धये .
j~naanakarmAbhinirvatyo^r भक्तियोगः प्रकीर्तितः .. (3)

प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् .
कर्मधीर्भक्तिरित्यादिः पूर्वसेषोऽन्तिमोदितः .. (4)

अस्थानस्नेहकार्पण्यधर्माधर्मधियाऽऽकुलम् .
पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं kR^iutam .. (5)

नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः .
dvitiiye sthitadhiilakshaa proktaa tanmohashaantaye .. (6)

असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् .
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता .. (7)

प्रसङ्गात् स्वस्वभावोक्तिः कर्मणोऽकर्मताऽस्य च .
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते .. (8)

कर्मयोगस्य सौकर्य शैघ्रयं काश्चन तद्विधाः .
ब्रह्मज्ञाप्रकारश्च पञ्चमाध्याय उच्यते .. (9)

योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् .
योगसिद्धिः स्वयोगस्य पारम्यं षष्ट उच्यते .. (10)

स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः .
भक्तभेदः प्रबुद्धस्य श्रैष्ट्यं सप्तम उच्यते .. (11)

ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् .
वेध्योपादेयभावानामष्टमे भेद उच्यते .. (12)

स्वमाहात्म्यं manuSyatve परत्वं च महात्मनाम् .
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः .. (13)

स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः .
भक्त्युत्पत्तिविवृद्धयर्था विस्तीर्णा दशमोदिता .. (14)

एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् .
दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा .. (15)

भक्तेः श्रैष्ट्यमुपायोक्तिरशक्तस्यात्मनिष्टता .
तत्प्रकारस्त्वतिप्रीतिः भक्तेर्द्वादश उच्यते .. (16)

देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् .
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते .. (17)

गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम् .
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते .. (18)

अचिन्मिश्राद्विशुद्धाच्च चेतनात् पुरुषोत्तमः .
व्यापनाद्भरनात् स्वाम्यादन्यः पञ्जदशोदितः .. (19)

देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता .
तत्वानुष्टानविज्ञानस्थेम्ने षोडश उच्यते .. (20)

अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् .
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् .. (21)

ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयताऽन्तिमे .
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते .. (22)

कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् .
ज्ञान्योगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः .. (23)

भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः .
त्रायाणामपि योगानां त्रिभिरन्योन्यसंगमः .. (24)

नित्यनैमित्तिकानां च पराराधनरूपिणाम् .
आत्मध्ष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः .. (25)

निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् .
प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् .. (26)

भक्तियोगस्तदर्थी चेत् समग्रैश्वर्यसाधकः .
आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः .. (27)

एकान्त्यं भगवत्येषां समाअनमधिकारिणाम् .
yaavatpraapti paraarthii cet tadeevaatyantamashnute .. (28)

ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः .
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः .. (29)

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः .
लब्धात्मा तन्दतप्राणमनोबुद्धीन्द्रियकियः .. (30)

निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः .
उपायतां परित्यज्य न्यस्येद्धेवे तु तामभीः .. (31)

एकान्तात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात् .
तत्प्रधानमिदं शास्त्रमिति गीतार्थसंग्रहः .. (32)