श्री prahlAdAzhvAr अरुळिच् सेय्ध
हरि अष्तकम्

हरिर्हरति पापानि दुष्तचित्तैरपि स्म्रुत: |
अनिच्चयापि सम्स्प्रुष्तो दहत्येवहि पावक: ॥ (1)

स गन्गा स गया सेतु: स काशि स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ (2)

वाराणस्याम् कुरुक्षेत्रे नैमिशारण्य एव च ।
yatkrutam tena yenoktam harirityaksharadvayam || (3)

प्रुथिव्याम् यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषानि हरिरित्यक्षरद्वयम् ॥ (4)

रुक्वेदोथ यजुर्वेद: सामवेदोप्यथर्वण: |
अधीतस्तेन येनोक्तम् हरिरित्यक्षरद्वयम् ॥ (5)

अश्वमेधैर् महायज्ञै: नरमेधैस्तथैव च ।
इष्तम् स्यात्थेन येनोक्तम् हरिरित्यक्षरद्वयम् ॥ (6) \

प्राण प्रयाण पाथेयम् सम्सार व्याधिनाषनम् ।
दु:खात्यन्त परित्राणम् हरिरित्यक्षरद्वयम् ॥ (7)

बद्ध: परिकरस्तेन मोक्षाय गमनम् प्रति ।
सक्रुदुच्चारितम् येन हरिरित्यक्षरद्वयम् ॥ (8)

हर्यश्तकमिदम् पुण्यम् प्रातरुत्थाय य: पटेत् ।
आयुश्यम् बलमारोग्यम् यशो व्रुद्धिम् च विदन्ति ॥ (9)

प्रह्लादेन क्रुतम् स्तोत्रम् दु:खसागर शोषनम् ।
य: पटेत्स नरो याति तद्विष्णो: परमम् पदम् ॥ (10)